Sunday, December 4, 2011

Extracts from ‘Pallī Jāgaraņa Gīta’/NBMeher


Some lines from ‘Pallī Jāgaraņa Gīta’ written by
Poet Narayan Bharasa Meher.

= = = = = =


कबि नारायण भरसा मेहेरङ्क रचना
[‘पल्ली-जागरण गीत’ पुस्तकरु केतेक उद्धृति]
= = = = = = = = = = =

पबित्र भारत भूइँ,
जननीर कोळ आमरि पाइँ ।
हे भाइमाने ।
सरग सुखकु छुइँ ॥ २ ॥
*
नाना शस्य उपुजाइ,
देउअछि माटि आनन्द होइ ।
हे भाइमाने ।
माता येह्ने क्षीर देइ ॥ ६ ॥
*
जङ्गल सुरक्षा कर,
देश उपकारे रहु स्थाबर ।
हे भाइमाने ।
आश्रा जीबजन्तुङ्कर ॥ २९ ॥
*
पशुपक्षीङ्कर घर,
अरण्य अटइ मनरे धर ।
हे भाइमाने ।
अयथा हिंसा न कर ॥ ३४ ॥
*
घरबाड़ि क्षेत स्थाने,
नाना जाति बृक्ष रोप सुमने ।
हे भाइमाने ।
सुख मिळिबटि दिने ॥ ५१ ॥
*
बिद्याळय मानङ्करे,
फळ-पुष्पतरु लगाअ बारे ।
हे भाइमाने ।
गुरु शिष्यङ्क मेळरे ॥ ५४ ॥
*
पुअ झिअङ्कु पढ़ाअ,
शिक्षार महत्त्व देशे बढ़ाअ ।
हे भाइमाने ।
पढ़िण मनुष्य हुअ ॥ ७२ ॥
*
नारी शिक्षार प्रसार,
हेउ परिबारे मङ्गळकर ।
हे भाइमाने ।
बढ़िब शिष्ट आचार ॥ ७६ ॥
*
हिंसा द्वेष अहङ्कार,
छाड़ हृदयरु सर्ब बिकार ।
हे भाइमाने ।
अन्याय पन्था न धर ॥ ८६ ॥
*
लाञ्च मिछ हेउ दूर,
अत्याचार आदि बिदाय कर ।
हे भाइमाने ।
कर नाहिँ अपकार ॥ ८७ ॥

* * * *